| Singular | Dual | Plural |
Nominativo |
कालावधिः
kālāvadhiḥ
|
कालावधी
kālāvadhī
|
कालावधयः
kālāvadhayaḥ
|
Vocativo |
कालावधे
kālāvadhe
|
कालावधी
kālāvadhī
|
कालावधयः
kālāvadhayaḥ
|
Acusativo |
कालावधिम्
kālāvadhim
|
कालावधी
kālāvadhī
|
कालावधीन्
kālāvadhīn
|
Instrumental |
कालावधिना
kālāvadhinā
|
कालावधिभ्याम्
kālāvadhibhyām
|
कालावधिभिः
kālāvadhibhiḥ
|
Dativo |
कालावधये
kālāvadhaye
|
कालावधिभ्याम्
kālāvadhibhyām
|
कालावधिभ्यः
kālāvadhibhyaḥ
|
Ablativo |
कालावधेः
kālāvadheḥ
|
कालावधिभ्याम्
kālāvadhibhyām
|
कालावधिभ्यः
kālāvadhibhyaḥ
|
Genitivo |
कालावधेः
kālāvadheḥ
|
कालावध्योः
kālāvadhyoḥ
|
कालावधीनाम्
kālāvadhīnām
|
Locativo |
कालावधौ
kālāvadhau
|
कालावध्योः
kālāvadhyoḥ
|
कालावधिषु
kālāvadhiṣu
|