Sanskrit tools

Sanskrit declension


Declension of कालिकत्व kālikatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कालिकत्वम् kālikatvam
कालिकत्वे kālikatve
कालिकत्वानि kālikatvāni
Vocative कालिकत्व kālikatva
कालिकत्वे kālikatve
कालिकत्वानि kālikatvāni
Accusative कालिकत्वम् kālikatvam
कालिकत्वे kālikatve
कालिकत्वानि kālikatvāni
Instrumental कालिकत्वेन kālikatvena
कालिकत्वाभ्याम् kālikatvābhyām
कालिकत्वैः kālikatvaiḥ
Dative कालिकत्वाय kālikatvāya
कालिकत्वाभ्याम् kālikatvābhyām
कालिकत्वेभ्यः kālikatvebhyaḥ
Ablative कालिकत्वात् kālikatvāt
कालिकत्वाभ्याम् kālikatvābhyām
कालिकत्वेभ्यः kālikatvebhyaḥ
Genitive कालिकत्वस्य kālikatvasya
कालिकत्वयोः kālikatvayoḥ
कालिकत्वानाम् kālikatvānām
Locative कालिकत्वे kālikatve
कालिकत्वयोः kālikatvayoḥ
कालिकत्वेषु kālikatveṣu