| Singular | Dual | Plural |
Nominativo |
कालिकत्वम्
kālikatvam
|
कालिकत्वे
kālikatve
|
कालिकत्वानि
kālikatvāni
|
Vocativo |
कालिकत्व
kālikatva
|
कालिकत्वे
kālikatve
|
कालिकत्वानि
kālikatvāni
|
Acusativo |
कालिकत्वम्
kālikatvam
|
कालिकत्वे
kālikatve
|
कालिकत्वानि
kālikatvāni
|
Instrumental |
कालिकत्वेन
kālikatvena
|
कालिकत्वाभ्याम्
kālikatvābhyām
|
कालिकत्वैः
kālikatvaiḥ
|
Dativo |
कालिकत्वाय
kālikatvāya
|
कालिकत्वाभ्याम्
kālikatvābhyām
|
कालिकत्वेभ्यः
kālikatvebhyaḥ
|
Ablativo |
कालिकत्वात्
kālikatvāt
|
कालिकत्वाभ्याम्
kālikatvābhyām
|
कालिकत्वेभ्यः
kālikatvebhyaḥ
|
Genitivo |
कालिकत्वस्य
kālikatvasya
|
कालिकत्वयोः
kālikatvayoḥ
|
कालिकत्वानाम्
kālikatvānām
|
Locativo |
कालिकत्वे
kālikatve
|
कालिकत्वयोः
kālikatvayoḥ
|
कालिकत्वेषु
kālikatveṣu
|