Herramientas de sánscrito

Declinación del sánscrito


Declinación de कालिकत्व kālikatva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कालिकत्वम् kālikatvam
कालिकत्वे kālikatve
कालिकत्वानि kālikatvāni
Vocativo कालिकत्व kālikatva
कालिकत्वे kālikatve
कालिकत्वानि kālikatvāni
Acusativo कालिकत्वम् kālikatvam
कालिकत्वे kālikatve
कालिकत्वानि kālikatvāni
Instrumental कालिकत्वेन kālikatvena
कालिकत्वाभ्याम् kālikatvābhyām
कालिकत्वैः kālikatvaiḥ
Dativo कालिकत्वाय kālikatvāya
कालिकत्वाभ्याम् kālikatvābhyām
कालिकत्वेभ्यः kālikatvebhyaḥ
Ablativo कालिकत्वात् kālikatvāt
कालिकत्वाभ्याम् kālikatvābhyām
कालिकत्वेभ्यः kālikatvebhyaḥ
Genitivo कालिकत्वस्य kālikatvasya
कालिकत्वयोः kālikatvayoḥ
कालिकत्वानाम् kālikatvānām
Locativo कालिकत्वे kālikatve
कालिकत्वयोः kālikatvayoḥ
कालिकत्वेषु kālikatveṣu