Sanskrit tools

Sanskrit declension


Declension of कुरुश्रवण kuruśravaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुरुश्रवणः kuruśravaṇaḥ
कुरुश्रवणौ kuruśravaṇau
कुरुश्रवणाः kuruśravaṇāḥ
Vocative कुरुश्रवण kuruśravaṇa
कुरुश्रवणौ kuruśravaṇau
कुरुश्रवणाः kuruśravaṇāḥ
Accusative कुरुश्रवणम् kuruśravaṇam
कुरुश्रवणौ kuruśravaṇau
कुरुश्रवणान् kuruśravaṇān
Instrumental कुरुश्रवणेन kuruśravaṇena
कुरुश्रवणाभ्याम् kuruśravaṇābhyām
कुरुश्रवणैः kuruśravaṇaiḥ
Dative कुरुश्रवणाय kuruśravaṇāya
कुरुश्रवणाभ्याम् kuruśravaṇābhyām
कुरुश्रवणेभ्यः kuruśravaṇebhyaḥ
Ablative कुरुश्रवणात् kuruśravaṇāt
कुरुश्रवणाभ्याम् kuruśravaṇābhyām
कुरुश्रवणेभ्यः kuruśravaṇebhyaḥ
Genitive कुरुश्रवणस्य kuruśravaṇasya
कुरुश्रवणयोः kuruśravaṇayoḥ
कुरुश्रवणानाम् kuruśravaṇānām
Locative कुरुश्रवणे kuruśravaṇe
कुरुश्रवणयोः kuruśravaṇayoḥ
कुरुश्रवणेषु kuruśravaṇeṣu