Herramientas de sánscrito

Declinación del sánscrito


Declinación de कुरुश्रवण kuruśravaṇa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कुरुश्रवणः kuruśravaṇaḥ
कुरुश्रवणौ kuruśravaṇau
कुरुश्रवणाः kuruśravaṇāḥ
Vocativo कुरुश्रवण kuruśravaṇa
कुरुश्रवणौ kuruśravaṇau
कुरुश्रवणाः kuruśravaṇāḥ
Acusativo कुरुश्रवणम् kuruśravaṇam
कुरुश्रवणौ kuruśravaṇau
कुरुश्रवणान् kuruśravaṇān
Instrumental कुरुश्रवणेन kuruśravaṇena
कुरुश्रवणाभ्याम् kuruśravaṇābhyām
कुरुश्रवणैः kuruśravaṇaiḥ
Dativo कुरुश्रवणाय kuruśravaṇāya
कुरुश्रवणाभ्याम् kuruśravaṇābhyām
कुरुश्रवणेभ्यः kuruśravaṇebhyaḥ
Ablativo कुरुश्रवणात् kuruśravaṇāt
कुरुश्रवणाभ्याम् kuruśravaṇābhyām
कुरुश्रवणेभ्यः kuruśravaṇebhyaḥ
Genitivo कुरुश्रवणस्य kuruśravaṇasya
कुरुश्रवणयोः kuruśravaṇayoḥ
कुरुश्रवणानाम् kuruśravaṇānām
Locativo कुरुश्रवणे kuruśravaṇe
कुरुश्रवणयोः kuruśravaṇayoḥ
कुरुश्रवणेषु kuruśravaṇeṣu