| Singular | Dual | Plural |
Nominativo |
कुरुश्रवणः
kuruśravaṇaḥ
|
कुरुश्रवणौ
kuruśravaṇau
|
कुरुश्रवणाः
kuruśravaṇāḥ
|
Vocativo |
कुरुश्रवण
kuruśravaṇa
|
कुरुश्रवणौ
kuruśravaṇau
|
कुरुश्रवणाः
kuruśravaṇāḥ
|
Acusativo |
कुरुश्रवणम्
kuruśravaṇam
|
कुरुश्रवणौ
kuruśravaṇau
|
कुरुश्रवणान्
kuruśravaṇān
|
Instrumental |
कुरुश्रवणेन
kuruśravaṇena
|
कुरुश्रवणाभ्याम्
kuruśravaṇābhyām
|
कुरुश्रवणैः
kuruśravaṇaiḥ
|
Dativo |
कुरुश्रवणाय
kuruśravaṇāya
|
कुरुश्रवणाभ्याम्
kuruśravaṇābhyām
|
कुरुश्रवणेभ्यः
kuruśravaṇebhyaḥ
|
Ablativo |
कुरुश्रवणात्
kuruśravaṇāt
|
कुरुश्रवणाभ्याम्
kuruśravaṇābhyām
|
कुरुश्रवणेभ्यः
kuruśravaṇebhyaḥ
|
Genitivo |
कुरुश्रवणस्य
kuruśravaṇasya
|
कुरुश्रवणयोः
kuruśravaṇayoḥ
|
कुरुश्रवणानाम्
kuruśravaṇānām
|
Locativo |
कुरुश्रवणे
kuruśravaṇe
|
कुरुश्रवणयोः
kuruśravaṇayoḥ
|
कुरुश्रवणेषु
kuruśravaṇeṣu
|