Sanskrit tools

Sanskrit declension


Declension of कृतकाम kṛtakāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकामः kṛtakāmaḥ
कृतकामौ kṛtakāmau
कृतकामाः kṛtakāmāḥ
Vocative कृतकाम kṛtakāma
कृतकामौ kṛtakāmau
कृतकामाः kṛtakāmāḥ
Accusative कृतकामम् kṛtakāmam
कृतकामौ kṛtakāmau
कृतकामान् kṛtakāmān
Instrumental कृतकामेन kṛtakāmena
कृतकामाभ्याम् kṛtakāmābhyām
कृतकामैः kṛtakāmaiḥ
Dative कृतकामाय kṛtakāmāya
कृतकामाभ्याम् kṛtakāmābhyām
कृतकामेभ्यः kṛtakāmebhyaḥ
Ablative कृतकामात् kṛtakāmāt
कृतकामाभ्याम् kṛtakāmābhyām
कृतकामेभ्यः kṛtakāmebhyaḥ
Genitive कृतकामस्य kṛtakāmasya
कृतकामयोः kṛtakāmayoḥ
कृतकामानाम् kṛtakāmānām
Locative कृतकामे kṛtakāme
कृतकामयोः kṛtakāmayoḥ
कृतकामेषु kṛtakāmeṣu