Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतकाम kṛtakāma, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतकामः kṛtakāmaḥ
कृतकामौ kṛtakāmau
कृतकामाः kṛtakāmāḥ
Vocativo कृतकाम kṛtakāma
कृतकामौ kṛtakāmau
कृतकामाः kṛtakāmāḥ
Acusativo कृतकामम् kṛtakāmam
कृतकामौ kṛtakāmau
कृतकामान् kṛtakāmān
Instrumental कृतकामेन kṛtakāmena
कृतकामाभ्याम् kṛtakāmābhyām
कृतकामैः kṛtakāmaiḥ
Dativo कृतकामाय kṛtakāmāya
कृतकामाभ्याम् kṛtakāmābhyām
कृतकामेभ्यः kṛtakāmebhyaḥ
Ablativo कृतकामात् kṛtakāmāt
कृतकामाभ्याम् kṛtakāmābhyām
कृतकामेभ्यः kṛtakāmebhyaḥ
Genitivo कृतकामस्य kṛtakāmasya
कृतकामयोः kṛtakāmayoḥ
कृतकामानाम् kṛtakāmānām
Locativo कृतकामे kṛtakāme
कृतकामयोः kṛtakāmayoḥ
कृतकामेषु kṛtakāmeṣu