Singular | Dual | Plural | |
Nominativo |
कृतकामः
kṛtakāmaḥ |
कृतकामौ
kṛtakāmau |
कृतकामाः
kṛtakāmāḥ |
Vocativo |
कृतकाम
kṛtakāma |
कृतकामौ
kṛtakāmau |
कृतकामाः
kṛtakāmāḥ |
Acusativo |
कृतकामम्
kṛtakāmam |
कृतकामौ
kṛtakāmau |
कृतकामान्
kṛtakāmān |
Instrumental |
कृतकामेन
kṛtakāmena |
कृतकामाभ्याम्
kṛtakāmābhyām |
कृतकामैः
kṛtakāmaiḥ |
Dativo |
कृतकामाय
kṛtakāmāya |
कृतकामाभ्याम्
kṛtakāmābhyām |
कृतकामेभ्यः
kṛtakāmebhyaḥ |
Ablativo |
कृतकामात्
kṛtakāmāt |
कृतकामाभ्याम्
kṛtakāmābhyām |
कृतकामेभ्यः
kṛtakāmebhyaḥ |
Genitivo |
कृतकामस्य
kṛtakāmasya |
कृतकामयोः
kṛtakāmayoḥ |
कृतकामानाम्
kṛtakāmānām |
Locativo |
कृतकामे
kṛtakāme |
कृतकामयोः
kṛtakāmayoḥ |
कृतकामेषु
kṛtakāmeṣu |