Sanskrit tools

Sanskrit declension


Declension of कृतकार्यत्व kṛtakāryatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकार्यत्वम् kṛtakāryatvam
कृतकार्यत्वे kṛtakāryatve
कृतकार्यत्वानि kṛtakāryatvāni
Vocative कृतकार्यत्व kṛtakāryatva
कृतकार्यत्वे kṛtakāryatve
कृतकार्यत्वानि kṛtakāryatvāni
Accusative कृतकार्यत्वम् kṛtakāryatvam
कृतकार्यत्वे kṛtakāryatve
कृतकार्यत्वानि kṛtakāryatvāni
Instrumental कृतकार्यत्वेन kṛtakāryatvena
कृतकार्यत्वाभ्याम् kṛtakāryatvābhyām
कृतकार्यत्वैः kṛtakāryatvaiḥ
Dative कृतकार्यत्वाय kṛtakāryatvāya
कृतकार्यत्वाभ्याम् kṛtakāryatvābhyām
कृतकार्यत्वेभ्यः kṛtakāryatvebhyaḥ
Ablative कृतकार्यत्वात् kṛtakāryatvāt
कृतकार्यत्वाभ्याम् kṛtakāryatvābhyām
कृतकार्यत्वेभ्यः kṛtakāryatvebhyaḥ
Genitive कृतकार्यत्वस्य kṛtakāryatvasya
कृतकार्यत्वयोः kṛtakāryatvayoḥ
कृतकार्यत्वानाम् kṛtakāryatvānām
Locative कृतकार्यत्वे kṛtakāryatve
कृतकार्यत्वयोः kṛtakāryatvayoḥ
कृतकार्यत्वेषु kṛtakāryatveṣu