| Singular | Dual | Plural |
Nominativo |
कृतकार्यत्वम्
kṛtakāryatvam
|
कृतकार्यत्वे
kṛtakāryatve
|
कृतकार्यत्वानि
kṛtakāryatvāni
|
Vocativo |
कृतकार्यत्व
kṛtakāryatva
|
कृतकार्यत्वे
kṛtakāryatve
|
कृतकार्यत्वानि
kṛtakāryatvāni
|
Acusativo |
कृतकार्यत्वम्
kṛtakāryatvam
|
कृतकार्यत्वे
kṛtakāryatve
|
कृतकार्यत्वानि
kṛtakāryatvāni
|
Instrumental |
कृतकार्यत्वेन
kṛtakāryatvena
|
कृतकार्यत्वाभ्याम्
kṛtakāryatvābhyām
|
कृतकार्यत्वैः
kṛtakāryatvaiḥ
|
Dativo |
कृतकार्यत्वाय
kṛtakāryatvāya
|
कृतकार्यत्वाभ्याम्
kṛtakāryatvābhyām
|
कृतकार्यत्वेभ्यः
kṛtakāryatvebhyaḥ
|
Ablativo |
कृतकार्यत्वात्
kṛtakāryatvāt
|
कृतकार्यत्वाभ्याम्
kṛtakāryatvābhyām
|
कृतकार्यत्वेभ्यः
kṛtakāryatvebhyaḥ
|
Genitivo |
कृतकार्यत्वस्य
kṛtakāryatvasya
|
कृतकार्यत्वयोः
kṛtakāryatvayoḥ
|
कृतकार्यत्वानाम्
kṛtakāryatvānām
|
Locativo |
कृतकार्यत्वे
kṛtakāryatve
|
कृतकार्यत्वयोः
kṛtakāryatvayoḥ
|
कृतकार्यत्वेषु
kṛtakāryatveṣu
|