Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतकार्यत्व kṛtakāryatva, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतकार्यत्वम् kṛtakāryatvam
कृतकार्यत्वे kṛtakāryatve
कृतकार्यत्वानि kṛtakāryatvāni
Vocativo कृतकार्यत्व kṛtakāryatva
कृतकार्यत्वे kṛtakāryatve
कृतकार्यत्वानि kṛtakāryatvāni
Acusativo कृतकार्यत्वम् kṛtakāryatvam
कृतकार्यत्वे kṛtakāryatve
कृतकार्यत्वानि kṛtakāryatvāni
Instrumental कृतकार्यत्वेन kṛtakāryatvena
कृतकार्यत्वाभ्याम् kṛtakāryatvābhyām
कृतकार्यत्वैः kṛtakāryatvaiḥ
Dativo कृतकार्यत्वाय kṛtakāryatvāya
कृतकार्यत्वाभ्याम् kṛtakāryatvābhyām
कृतकार्यत्वेभ्यः kṛtakāryatvebhyaḥ
Ablativo कृतकार्यत्वात् kṛtakāryatvāt
कृतकार्यत्वाभ्याम् kṛtakāryatvābhyām
कृतकार्यत्वेभ्यः kṛtakāryatvebhyaḥ
Genitivo कृतकार्यत्वस्य kṛtakāryatvasya
कृतकार्यत्वयोः kṛtakāryatvayoḥ
कृतकार्यत्वानाम् kṛtakāryatvānām
Locativo कृतकार्यत्वे kṛtakāryatve
कृतकार्यत्वयोः kṛtakāryatvayoḥ
कृतकार्यत्वेषु kṛtakāryatveṣu