Sanskrit tools

Sanskrit declension


Declension of कृतपौरुष kṛtapauruṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतपौरुषम् kṛtapauruṣam
कृतपौरुषे kṛtapauruṣe
कृतपौरुषाणि kṛtapauruṣāṇi
Vocative कृतपौरुष kṛtapauruṣa
कृतपौरुषे kṛtapauruṣe
कृतपौरुषाणि kṛtapauruṣāṇi
Accusative कृतपौरुषम् kṛtapauruṣam
कृतपौरुषे kṛtapauruṣe
कृतपौरुषाणि kṛtapauruṣāṇi
Instrumental कृतपौरुषेण kṛtapauruṣeṇa
कृतपौरुषाभ्याम् kṛtapauruṣābhyām
कृतपौरुषैः kṛtapauruṣaiḥ
Dative कृतपौरुषाय kṛtapauruṣāya
कृतपौरुषाभ्याम् kṛtapauruṣābhyām
कृतपौरुषेभ्यः kṛtapauruṣebhyaḥ
Ablative कृतपौरुषात् kṛtapauruṣāt
कृतपौरुषाभ्याम् kṛtapauruṣābhyām
कृतपौरुषेभ्यः kṛtapauruṣebhyaḥ
Genitive कृतपौरुषस्य kṛtapauruṣasya
कृतपौरुषयोः kṛtapauruṣayoḥ
कृतपौरुषाणाम् kṛtapauruṣāṇām
Locative कृतपौरुषे kṛtapauruṣe
कृतपौरुषयोः kṛtapauruṣayoḥ
कृतपौरुषेषु kṛtapauruṣeṣu