| Singular | Dual | Plural |
Nominativo |
कृतपौरुषम्
kṛtapauruṣam
|
कृतपौरुषे
kṛtapauruṣe
|
कृतपौरुषाणि
kṛtapauruṣāṇi
|
Vocativo |
कृतपौरुष
kṛtapauruṣa
|
कृतपौरुषे
kṛtapauruṣe
|
कृतपौरुषाणि
kṛtapauruṣāṇi
|
Acusativo |
कृतपौरुषम्
kṛtapauruṣam
|
कृतपौरुषे
kṛtapauruṣe
|
कृतपौरुषाणि
kṛtapauruṣāṇi
|
Instrumental |
कृतपौरुषेण
kṛtapauruṣeṇa
|
कृतपौरुषाभ्याम्
kṛtapauruṣābhyām
|
कृतपौरुषैः
kṛtapauruṣaiḥ
|
Dativo |
कृतपौरुषाय
kṛtapauruṣāya
|
कृतपौरुषाभ्याम्
kṛtapauruṣābhyām
|
कृतपौरुषेभ्यः
kṛtapauruṣebhyaḥ
|
Ablativo |
कृतपौरुषात्
kṛtapauruṣāt
|
कृतपौरुषाभ्याम्
kṛtapauruṣābhyām
|
कृतपौरुषेभ्यः
kṛtapauruṣebhyaḥ
|
Genitivo |
कृतपौरुषस्य
kṛtapauruṣasya
|
कृतपौरुषयोः
kṛtapauruṣayoḥ
|
कृतपौरुषाणाम्
kṛtapauruṣāṇām
|
Locativo |
कृतपौरुषे
kṛtapauruṣe
|
कृतपौरुषयोः
kṛtapauruṣayoḥ
|
कृतपौरुषेषु
kṛtapauruṣeṣu
|