Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतपौरुष kṛtapauruṣa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतपौरुषम् kṛtapauruṣam
कृतपौरुषे kṛtapauruṣe
कृतपौरुषाणि kṛtapauruṣāṇi
Vocativo कृतपौरुष kṛtapauruṣa
कृतपौरुषे kṛtapauruṣe
कृतपौरुषाणि kṛtapauruṣāṇi
Acusativo कृतपौरुषम् kṛtapauruṣam
कृतपौरुषे kṛtapauruṣe
कृतपौरुषाणि kṛtapauruṣāṇi
Instrumental कृतपौरुषेण kṛtapauruṣeṇa
कृतपौरुषाभ्याम् kṛtapauruṣābhyām
कृतपौरुषैः kṛtapauruṣaiḥ
Dativo कृतपौरुषाय kṛtapauruṣāya
कृतपौरुषाभ्याम् kṛtapauruṣābhyām
कृतपौरुषेभ्यः kṛtapauruṣebhyaḥ
Ablativo कृतपौरुषात् kṛtapauruṣāt
कृतपौरुषाभ्याम् kṛtapauruṣābhyām
कृतपौरुषेभ्यः kṛtapauruṣebhyaḥ
Genitivo कृतपौरुषस्य kṛtapauruṣasya
कृतपौरुषयोः kṛtapauruṣayoḥ
कृतपौरुषाणाम् kṛtapauruṣāṇām
Locativo कृतपौरुषे kṛtapauruṣe
कृतपौरुषयोः kṛtapauruṣayoḥ
कृतपौरुषेषु kṛtapauruṣeṣu