Sanskrit tools

Sanskrit declension


Declension of कृतबन्धु kṛtabandhu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतबन्धुः kṛtabandhuḥ
कृतबन्धू kṛtabandhū
कृतबन्धवः kṛtabandhavaḥ
Vocative कृतबन्धो kṛtabandho
कृतबन्धू kṛtabandhū
कृतबन्धवः kṛtabandhavaḥ
Accusative कृतबन्धुम् kṛtabandhum
कृतबन्धू kṛtabandhū
कृतबन्धून् kṛtabandhūn
Instrumental कृतबन्धुना kṛtabandhunā
कृतबन्धुभ्याम् kṛtabandhubhyām
कृतबन्धुभिः kṛtabandhubhiḥ
Dative कृतबन्धवे kṛtabandhave
कृतबन्धुभ्याम् kṛtabandhubhyām
कृतबन्धुभ्यः kṛtabandhubhyaḥ
Ablative कृतबन्धोः kṛtabandhoḥ
कृतबन्धुभ्याम् kṛtabandhubhyām
कृतबन्धुभ्यः kṛtabandhubhyaḥ
Genitive कृतबन्धोः kṛtabandhoḥ
कृतबन्ध्वोः kṛtabandhvoḥ
कृतबन्धूनाम् kṛtabandhūnām
Locative कृतबन्धौ kṛtabandhau
कृतबन्ध्वोः kṛtabandhvoḥ
कृतबन्धुषु kṛtabandhuṣu