| Singular | Dual | Plural |
Nominative |
कृतबन्धुः
kṛtabandhuḥ
|
कृतबन्धू
kṛtabandhū
|
कृतबन्धवः
kṛtabandhavaḥ
|
Vocative |
कृतबन्धो
kṛtabandho
|
कृतबन्धू
kṛtabandhū
|
कृतबन्धवः
kṛtabandhavaḥ
|
Accusative |
कृतबन्धुम्
kṛtabandhum
|
कृतबन्धू
kṛtabandhū
|
कृतबन्धून्
kṛtabandhūn
|
Instrumental |
कृतबन्धुना
kṛtabandhunā
|
कृतबन्धुभ्याम्
kṛtabandhubhyām
|
कृतबन्धुभिः
kṛtabandhubhiḥ
|
Dative |
कृतबन्धवे
kṛtabandhave
|
कृतबन्धुभ्याम्
kṛtabandhubhyām
|
कृतबन्धुभ्यः
kṛtabandhubhyaḥ
|
Ablative |
कृतबन्धोः
kṛtabandhoḥ
|
कृतबन्धुभ्याम्
kṛtabandhubhyām
|
कृतबन्धुभ्यः
kṛtabandhubhyaḥ
|
Genitive |
कृतबन्धोः
kṛtabandhoḥ
|
कृतबन्ध्वोः
kṛtabandhvoḥ
|
कृतबन्धूनाम्
kṛtabandhūnām
|
Locative |
कृतबन्धौ
kṛtabandhau
|
कृतबन्ध्वोः
kṛtabandhvoḥ
|
कृतबन्धुषु
kṛtabandhuṣu
|