Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतबन्धु kṛtabandhu, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतबन्धुः kṛtabandhuḥ
कृतबन्धू kṛtabandhū
कृतबन्धवः kṛtabandhavaḥ
Vocativo कृतबन्धो kṛtabandho
कृतबन्धू kṛtabandhū
कृतबन्धवः kṛtabandhavaḥ
Acusativo कृतबन्धुम् kṛtabandhum
कृतबन्धू kṛtabandhū
कृतबन्धून् kṛtabandhūn
Instrumental कृतबन्धुना kṛtabandhunā
कृतबन्धुभ्याम् kṛtabandhubhyām
कृतबन्धुभिः kṛtabandhubhiḥ
Dativo कृतबन्धवे kṛtabandhave
कृतबन्धुभ्याम् kṛtabandhubhyām
कृतबन्धुभ्यः kṛtabandhubhyaḥ
Ablativo कृतबन्धोः kṛtabandhoḥ
कृतबन्धुभ्याम् kṛtabandhubhyām
कृतबन्धुभ्यः kṛtabandhubhyaḥ
Genitivo कृतबन्धोः kṛtabandhoḥ
कृतबन्ध्वोः kṛtabandhvoḥ
कृतबन्धूनाम् kṛtabandhūnām
Locativo कृतबन्धौ kṛtabandhau
कृतबन्ध्वोः kṛtabandhvoḥ
कृतबन्धुषु kṛtabandhuṣu