| Singular | Dual | Plural |
Nominativo |
कृतबन्धुः
kṛtabandhuḥ
|
कृतबन्धू
kṛtabandhū
|
कृतबन्धवः
kṛtabandhavaḥ
|
Vocativo |
कृतबन्धो
kṛtabandho
|
कृतबन्धू
kṛtabandhū
|
कृतबन्धवः
kṛtabandhavaḥ
|
Acusativo |
कृतबन्धुम्
kṛtabandhum
|
कृतबन्धू
kṛtabandhū
|
कृतबन्धून्
kṛtabandhūn
|
Instrumental |
कृतबन्धुना
kṛtabandhunā
|
कृतबन्धुभ्याम्
kṛtabandhubhyām
|
कृतबन्धुभिः
kṛtabandhubhiḥ
|
Dativo |
कृतबन्धवे
kṛtabandhave
|
कृतबन्धुभ्याम्
kṛtabandhubhyām
|
कृतबन्धुभ्यः
kṛtabandhubhyaḥ
|
Ablativo |
कृतबन्धोः
kṛtabandhoḥ
|
कृतबन्धुभ्याम्
kṛtabandhubhyām
|
कृतबन्धुभ्यः
kṛtabandhubhyaḥ
|
Genitivo |
कृतबन्धोः
kṛtabandhoḥ
|
कृतबन्ध्वोः
kṛtabandhvoḥ
|
कृतबन्धूनाम्
kṛtabandhūnām
|
Locativo |
कृतबन्धौ
kṛtabandhau
|
कृतबन्ध्वोः
kṛtabandhvoḥ
|
कृतबन्धुषु
kṛtabandhuṣu
|