Sanskrit tools

Sanskrit declension


Declension of कृतबाहु kṛtabāhu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतबाहु kṛtabāhu
कृतबाहुनी kṛtabāhunī
कृतबाहूनि kṛtabāhūni
Vocative कृतबाहो kṛtabāho
कृतबाहु kṛtabāhu
कृतबाहुनी kṛtabāhunī
कृतबाहूनि kṛtabāhūni
Accusative कृतबाहु kṛtabāhu
कृतबाहुनी kṛtabāhunī
कृतबाहूनि kṛtabāhūni
Instrumental कृतबाहुना kṛtabāhunā
कृतबाहुभ्याम् kṛtabāhubhyām
कृतबाहुभिः kṛtabāhubhiḥ
Dative कृतबाहुने kṛtabāhune
कृतबाहुभ्याम् kṛtabāhubhyām
कृतबाहुभ्यः kṛtabāhubhyaḥ
Ablative कृतबाहुनः kṛtabāhunaḥ
कृतबाहुभ्याम् kṛtabāhubhyām
कृतबाहुभ्यः kṛtabāhubhyaḥ
Genitive कृतबाहुनः kṛtabāhunaḥ
कृतबाहुनोः kṛtabāhunoḥ
कृतबाहूनाम् kṛtabāhūnām
Locative कृतबाहुनि kṛtabāhuni
कृतबाहुनोः kṛtabāhunoḥ
कृतबाहुषु kṛtabāhuṣu