Singular | Dual | Plural | |
Nominativo |
कृतबाहु
kṛtabāhu |
कृतबाहुनी
kṛtabāhunī |
कृतबाहूनि
kṛtabāhūni |
Vocativo |
कृतबाहो
kṛtabāho कृतबाहु kṛtabāhu |
कृतबाहुनी
kṛtabāhunī |
कृतबाहूनि
kṛtabāhūni |
Acusativo |
कृतबाहु
kṛtabāhu |
कृतबाहुनी
kṛtabāhunī |
कृतबाहूनि
kṛtabāhūni |
Instrumental |
कृतबाहुना
kṛtabāhunā |
कृतबाहुभ्याम्
kṛtabāhubhyām |
कृतबाहुभिः
kṛtabāhubhiḥ |
Dativo |
कृतबाहुने
kṛtabāhune |
कृतबाहुभ्याम्
kṛtabāhubhyām |
कृतबाहुभ्यः
kṛtabāhubhyaḥ |
Ablativo |
कृतबाहुनः
kṛtabāhunaḥ |
कृतबाहुभ्याम्
kṛtabāhubhyām |
कृतबाहुभ्यः
kṛtabāhubhyaḥ |
Genitivo |
कृतबाहुनः
kṛtabāhunaḥ |
कृतबाहुनोः
kṛtabāhunoḥ |
कृतबाहूनाम्
kṛtabāhūnām |
Locativo |
कृतबाहुनि
kṛtabāhuni |
कृतबाहुनोः
kṛtabāhunoḥ |
कृतबाहुषु
kṛtabāhuṣu |