Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतबाहु kṛtabāhu, n.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतबाहु kṛtabāhu
कृतबाहुनी kṛtabāhunī
कृतबाहूनि kṛtabāhūni
Vocativo कृतबाहो kṛtabāho
कृतबाहु kṛtabāhu
कृतबाहुनी kṛtabāhunī
कृतबाहूनि kṛtabāhūni
Acusativo कृतबाहु kṛtabāhu
कृतबाहुनी kṛtabāhunī
कृतबाहूनि kṛtabāhūni
Instrumental कृतबाहुना kṛtabāhunā
कृतबाहुभ्याम् kṛtabāhubhyām
कृतबाहुभिः kṛtabāhubhiḥ
Dativo कृतबाहुने kṛtabāhune
कृतबाहुभ्याम् kṛtabāhubhyām
कृतबाहुभ्यः kṛtabāhubhyaḥ
Ablativo कृतबाहुनः kṛtabāhunaḥ
कृतबाहुभ्याम् kṛtabāhubhyām
कृतबाहुभ्यः kṛtabāhubhyaḥ
Genitivo कृतबाहुनः kṛtabāhunaḥ
कृतबाहुनोः kṛtabāhunoḥ
कृतबाहूनाम् kṛtabāhūnām
Locativo कृतबाहुनि kṛtabāhuni
कृतबाहुनोः kṛtabāhunoḥ
कृतबाहुषु kṛtabāhuṣu