Singular | Dual | Plural | |
Nominative |
कृतभयम्
kṛtabhayam |
कृतभये
kṛtabhaye |
कृतभयानि
kṛtabhayāni |
Vocative |
कृतभय
kṛtabhaya |
कृतभये
kṛtabhaye |
कृतभयानि
kṛtabhayāni |
Accusative |
कृतभयम्
kṛtabhayam |
कृतभये
kṛtabhaye |
कृतभयानि
kṛtabhayāni |
Instrumental |
कृतभयेन
kṛtabhayena |
कृतभयाभ्याम्
kṛtabhayābhyām |
कृतभयैः
kṛtabhayaiḥ |
Dative |
कृतभयाय
kṛtabhayāya |
कृतभयाभ्याम्
kṛtabhayābhyām |
कृतभयेभ्यः
kṛtabhayebhyaḥ |
Ablative |
कृतभयात्
kṛtabhayāt |
कृतभयाभ्याम्
kṛtabhayābhyām |
कृतभयेभ्यः
kṛtabhayebhyaḥ |
Genitive |
कृतभयस्य
kṛtabhayasya |
कृतभययोः
kṛtabhayayoḥ |
कृतभयानाम्
kṛtabhayānām |
Locative |
कृतभये
kṛtabhaye |
कृतभययोः
kṛtabhayayoḥ |
कृतभयेषु
kṛtabhayeṣu |