Sanskrit tools

Sanskrit declension


Declension of कृतभय kṛtabhaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतभयम् kṛtabhayam
कृतभये kṛtabhaye
कृतभयानि kṛtabhayāni
Vocative कृतभय kṛtabhaya
कृतभये kṛtabhaye
कृतभयानि kṛtabhayāni
Accusative कृतभयम् kṛtabhayam
कृतभये kṛtabhaye
कृतभयानि kṛtabhayāni
Instrumental कृतभयेन kṛtabhayena
कृतभयाभ्याम् kṛtabhayābhyām
कृतभयैः kṛtabhayaiḥ
Dative कृतभयाय kṛtabhayāya
कृतभयाभ्याम् kṛtabhayābhyām
कृतभयेभ्यः kṛtabhayebhyaḥ
Ablative कृतभयात् kṛtabhayāt
कृतभयाभ्याम् kṛtabhayābhyām
कृतभयेभ्यः kṛtabhayebhyaḥ
Genitive कृतभयस्य kṛtabhayasya
कृतभययोः kṛtabhayayoḥ
कृतभयानाम् kṛtabhayānām
Locative कृतभये kṛtabhaye
कृतभययोः kṛtabhayayoḥ
कृतभयेषु kṛtabhayeṣu