Singular | Dual | Plural | |
Nominativo |
कृतभयम्
kṛtabhayam |
कृतभये
kṛtabhaye |
कृतभयानि
kṛtabhayāni |
Vocativo |
कृतभय
kṛtabhaya |
कृतभये
kṛtabhaye |
कृतभयानि
kṛtabhayāni |
Acusativo |
कृतभयम्
kṛtabhayam |
कृतभये
kṛtabhaye |
कृतभयानि
kṛtabhayāni |
Instrumental |
कृतभयेन
kṛtabhayena |
कृतभयाभ्याम्
kṛtabhayābhyām |
कृतभयैः
kṛtabhayaiḥ |
Dativo |
कृतभयाय
kṛtabhayāya |
कृतभयाभ्याम्
kṛtabhayābhyām |
कृतभयेभ्यः
kṛtabhayebhyaḥ |
Ablativo |
कृतभयात्
kṛtabhayāt |
कृतभयाभ्याम्
kṛtabhayābhyām |
कृतभयेभ्यः
kṛtabhayebhyaḥ |
Genitivo |
कृतभयस्य
kṛtabhayasya |
कृतभययोः
kṛtabhayayoḥ |
कृतभयानाम्
kṛtabhayānām |
Locativo |
कृतभये
kṛtabhaye |
कृतभययोः
kṛtabhayayoḥ |
कृतभयेषु
kṛtabhayeṣu |