Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतभय kṛtabhaya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतभयम् kṛtabhayam
कृतभये kṛtabhaye
कृतभयानि kṛtabhayāni
Vocativo कृतभय kṛtabhaya
कृतभये kṛtabhaye
कृतभयानि kṛtabhayāni
Acusativo कृतभयम् kṛtabhayam
कृतभये kṛtabhaye
कृतभयानि kṛtabhayāni
Instrumental कृतभयेन kṛtabhayena
कृतभयाभ्याम् kṛtabhayābhyām
कृतभयैः kṛtabhayaiḥ
Dativo कृतभयाय kṛtabhayāya
कृतभयाभ्याम् kṛtabhayābhyām
कृतभयेभ्यः kṛtabhayebhyaḥ
Ablativo कृतभयात् kṛtabhayāt
कृतभयाभ्याम् kṛtabhayābhyām
कृतभयेभ्यः kṛtabhayebhyaḥ
Genitivo कृतभयस्य kṛtabhayasya
कृतभययोः kṛtabhayayoḥ
कृतभयानाम् kṛtabhayānām
Locativo कृतभये kṛtabhaye
कृतभययोः kṛtabhayayoḥ
कृतभयेषु kṛtabhayeṣu