Sanskrit tools

Sanskrit declension


Declension of कृतमुखा kṛtamukhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतमुखा kṛtamukhā
कृतमुखे kṛtamukhe
कृतमुखाः kṛtamukhāḥ
Vocative कृतमुखे kṛtamukhe
कृतमुखे kṛtamukhe
कृतमुखाः kṛtamukhāḥ
Accusative कृतमुखाम् kṛtamukhām
कृतमुखे kṛtamukhe
कृतमुखाः kṛtamukhāḥ
Instrumental कृतमुखया kṛtamukhayā
कृतमुखाभ्याम् kṛtamukhābhyām
कृतमुखाभिः kṛtamukhābhiḥ
Dative कृतमुखायै kṛtamukhāyai
कृतमुखाभ्याम् kṛtamukhābhyām
कृतमुखाभ्यः kṛtamukhābhyaḥ
Ablative कृतमुखायाः kṛtamukhāyāḥ
कृतमुखाभ्याम् kṛtamukhābhyām
कृतमुखाभ्यः kṛtamukhābhyaḥ
Genitive कृतमुखायाः kṛtamukhāyāḥ
कृतमुखयोः kṛtamukhayoḥ
कृतमुखानाम् kṛtamukhānām
Locative कृतमुखायाम् kṛtamukhāyām
कृतमुखयोः kṛtamukhayoḥ
कृतमुखासु kṛtamukhāsu