| Singular | Dual | Plural |
Nominativo |
कृतमुखा
kṛtamukhā
|
कृतमुखे
kṛtamukhe
|
कृतमुखाः
kṛtamukhāḥ
|
Vocativo |
कृतमुखे
kṛtamukhe
|
कृतमुखे
kṛtamukhe
|
कृतमुखाः
kṛtamukhāḥ
|
Acusativo |
कृतमुखाम्
kṛtamukhām
|
कृतमुखे
kṛtamukhe
|
कृतमुखाः
kṛtamukhāḥ
|
Instrumental |
कृतमुखया
kṛtamukhayā
|
कृतमुखाभ्याम्
kṛtamukhābhyām
|
कृतमुखाभिः
kṛtamukhābhiḥ
|
Dativo |
कृतमुखायै
kṛtamukhāyai
|
कृतमुखाभ्याम्
kṛtamukhābhyām
|
कृतमुखाभ्यः
kṛtamukhābhyaḥ
|
Ablativo |
कृतमुखायाः
kṛtamukhāyāḥ
|
कृतमुखाभ्याम्
kṛtamukhābhyām
|
कृतमुखाभ्यः
kṛtamukhābhyaḥ
|
Genitivo |
कृतमुखायाः
kṛtamukhāyāḥ
|
कृतमुखयोः
kṛtamukhayoḥ
|
कृतमुखानाम्
kṛtamukhānām
|
Locativo |
कृतमुखायाम्
kṛtamukhāyām
|
कृतमुखयोः
kṛtamukhayoḥ
|
कृतमुखासु
kṛtamukhāsu
|