Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतमुखा kṛtamukhā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतमुखा kṛtamukhā
कृतमुखे kṛtamukhe
कृतमुखाः kṛtamukhāḥ
Vocativo कृतमुखे kṛtamukhe
कृतमुखे kṛtamukhe
कृतमुखाः kṛtamukhāḥ
Acusativo कृतमुखाम् kṛtamukhām
कृतमुखे kṛtamukhe
कृतमुखाः kṛtamukhāḥ
Instrumental कृतमुखया kṛtamukhayā
कृतमुखाभ्याम् kṛtamukhābhyām
कृतमुखाभिः kṛtamukhābhiḥ
Dativo कृतमुखायै kṛtamukhāyai
कृतमुखाभ्याम् kṛtamukhābhyām
कृतमुखाभ्यः kṛtamukhābhyaḥ
Ablativo कृतमुखायाः kṛtamukhāyāḥ
कृतमुखाभ्याम् kṛtamukhābhyām
कृतमुखाभ्यः kṛtamukhābhyaḥ
Genitivo कृतमुखायाः kṛtamukhāyāḥ
कृतमुखयोः kṛtamukhayoḥ
कृतमुखानाम् kṛtamukhānām
Locativo कृतमुखायाम् kṛtamukhāyām
कृतमुखयोः kṛtamukhayoḥ
कृतमुखासु kṛtamukhāsu