Sanskrit tools

Sanskrit declension


Declension of कृतवर्मन् kṛtavarman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative कृतवर्मा kṛtavarmā
कृतवर्माणौ kṛtavarmāṇau
कृतवर्माणः kṛtavarmāṇaḥ
Vocative कृतवर्मन् kṛtavarman
कृतवर्माणौ kṛtavarmāṇau
कृतवर्माणः kṛtavarmāṇaḥ
Accusative कृतवर्माणम् kṛtavarmāṇam
कृतवर्माणौ kṛtavarmāṇau
कृतवर्मणः kṛtavarmaṇaḥ
Instrumental कृतवर्मणा kṛtavarmaṇā
कृतवर्मभ्याम् kṛtavarmabhyām
कृतवर्मभिः kṛtavarmabhiḥ
Dative कृतवर्मणे kṛtavarmaṇe
कृतवर्मभ्याम् kṛtavarmabhyām
कृतवर्मभ्यः kṛtavarmabhyaḥ
Ablative कृतवर्मणः kṛtavarmaṇaḥ
कृतवर्मभ्याम् kṛtavarmabhyām
कृतवर्मभ्यः kṛtavarmabhyaḥ
Genitive कृतवर्मणः kṛtavarmaṇaḥ
कृतवर्मणोः kṛtavarmaṇoḥ
कृतवर्मणाम् kṛtavarmaṇām
Locative कृतवर्मणि kṛtavarmaṇi
कृतवर्मणोः kṛtavarmaṇoḥ
कृतवर्मसु kṛtavarmasu