Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतवर्मन् kṛtavarman, m.

Referencia(s) (en inglés): Müller p. 87, §192 - .
SingularDualPlural
Nominativo कृतवर्मा kṛtavarmā
कृतवर्माणौ kṛtavarmāṇau
कृतवर्माणः kṛtavarmāṇaḥ
Vocativo कृतवर्मन् kṛtavarman
कृतवर्माणौ kṛtavarmāṇau
कृतवर्माणः kṛtavarmāṇaḥ
Acusativo कृतवर्माणम् kṛtavarmāṇam
कृतवर्माणौ kṛtavarmāṇau
कृतवर्मणः kṛtavarmaṇaḥ
Instrumental कृतवर्मणा kṛtavarmaṇā
कृतवर्मभ्याम् kṛtavarmabhyām
कृतवर्मभिः kṛtavarmabhiḥ
Dativo कृतवर्मणे kṛtavarmaṇe
कृतवर्मभ्याम् kṛtavarmabhyām
कृतवर्मभ्यः kṛtavarmabhyaḥ
Ablativo कृतवर्मणः kṛtavarmaṇaḥ
कृतवर्मभ्याम् kṛtavarmabhyām
कृतवर्मभ्यः kṛtavarmabhyaḥ
Genitivo कृतवर्मणः kṛtavarmaṇaḥ
कृतवर्मणोः kṛtavarmaṇoḥ
कृतवर्मणाम् kṛtavarmaṇām
Locativo कृतवर्मणि kṛtavarmaṇi
कृतवर्मणोः kṛtavarmaṇoḥ
कृतवर्मसु kṛtavarmasu