| Singular | Dual | Plural |
Nominativo |
कृतवर्मा
kṛtavarmā
|
कृतवर्माणौ
kṛtavarmāṇau
|
कृतवर्माणः
kṛtavarmāṇaḥ
|
Vocativo |
कृतवर्मन्
kṛtavarman
|
कृतवर्माणौ
kṛtavarmāṇau
|
कृतवर्माणः
kṛtavarmāṇaḥ
|
Acusativo |
कृतवर्माणम्
kṛtavarmāṇam
|
कृतवर्माणौ
kṛtavarmāṇau
|
कृतवर्मणः
kṛtavarmaṇaḥ
|
Instrumental |
कृतवर्मणा
kṛtavarmaṇā
|
कृतवर्मभ्याम्
kṛtavarmabhyām
|
कृतवर्मभिः
kṛtavarmabhiḥ
|
Dativo |
कृतवर्मणे
kṛtavarmaṇe
|
कृतवर्मभ्याम्
kṛtavarmabhyām
|
कृतवर्मभ्यः
kṛtavarmabhyaḥ
|
Ablativo |
कृतवर्मणः
kṛtavarmaṇaḥ
|
कृतवर्मभ्याम्
kṛtavarmabhyām
|
कृतवर्मभ्यः
kṛtavarmabhyaḥ
|
Genitivo |
कृतवर्मणः
kṛtavarmaṇaḥ
|
कृतवर्मणोः
kṛtavarmaṇoḥ
|
कृतवर्मणाम्
kṛtavarmaṇām
|
Locativo |
कृतवर्मणि
kṛtavarmaṇi
|
कृतवर्मणोः
kṛtavarmaṇoḥ
|
कृतवर्मसु
kṛtavarmasu
|