Sanskrit tools

Sanskrit declension


Declension of कृतवेग kṛtavega, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतवेगः kṛtavegaḥ
कृतवेगौ kṛtavegau
कृतवेगाः kṛtavegāḥ
Vocative कृतवेग kṛtavega
कृतवेगौ kṛtavegau
कृतवेगाः kṛtavegāḥ
Accusative कृतवेगम् kṛtavegam
कृतवेगौ kṛtavegau
कृतवेगान् kṛtavegān
Instrumental कृतवेगेन kṛtavegena
कृतवेगाभ्याम् kṛtavegābhyām
कृतवेगैः kṛtavegaiḥ
Dative कृतवेगाय kṛtavegāya
कृतवेगाभ्याम् kṛtavegābhyām
कृतवेगेभ्यः kṛtavegebhyaḥ
Ablative कृतवेगात् kṛtavegāt
कृतवेगाभ्याम् kṛtavegābhyām
कृतवेगेभ्यः kṛtavegebhyaḥ
Genitive कृतवेगस्य kṛtavegasya
कृतवेगयोः kṛtavegayoḥ
कृतवेगानाम् kṛtavegānām
Locative कृतवेगे kṛtavege
कृतवेगयोः kṛtavegayoḥ
कृतवेगेषु kṛtavegeṣu