Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतवेग kṛtavega, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतवेगः kṛtavegaḥ
कृतवेगौ kṛtavegau
कृतवेगाः kṛtavegāḥ
Vocativo कृतवेग kṛtavega
कृतवेगौ kṛtavegau
कृतवेगाः kṛtavegāḥ
Acusativo कृतवेगम् kṛtavegam
कृतवेगौ kṛtavegau
कृतवेगान् kṛtavegān
Instrumental कृतवेगेन kṛtavegena
कृतवेगाभ्याम् kṛtavegābhyām
कृतवेगैः kṛtavegaiḥ
Dativo कृतवेगाय kṛtavegāya
कृतवेगाभ्याम् kṛtavegābhyām
कृतवेगेभ्यः kṛtavegebhyaḥ
Ablativo कृतवेगात् kṛtavegāt
कृतवेगाभ्याम् kṛtavegābhyām
कृतवेगेभ्यः kṛtavegebhyaḥ
Genitivo कृतवेगस्य kṛtavegasya
कृतवेगयोः kṛtavegayoḥ
कृतवेगानाम् kṛtavegānām
Locativo कृतवेगे kṛtavege
कृतवेगयोः kṛtavegayoḥ
कृतवेगेषु kṛtavegeṣu