Singular | Dual | Plural | |
Nominativo |
कृतवेगः
kṛtavegaḥ |
कृतवेगौ
kṛtavegau |
कृतवेगाः
kṛtavegāḥ |
Vocativo |
कृतवेग
kṛtavega |
कृतवेगौ
kṛtavegau |
कृतवेगाः
kṛtavegāḥ |
Acusativo |
कृतवेगम्
kṛtavegam |
कृतवेगौ
kṛtavegau |
कृतवेगान्
kṛtavegān |
Instrumental |
कृतवेगेन
kṛtavegena |
कृतवेगाभ्याम्
kṛtavegābhyām |
कृतवेगैः
kṛtavegaiḥ |
Dativo |
कृतवेगाय
kṛtavegāya |
कृतवेगाभ्याम्
kṛtavegābhyām |
कृतवेगेभ्यः
kṛtavegebhyaḥ |
Ablativo |
कृतवेगात्
kṛtavegāt |
कृतवेगाभ्याम्
kṛtavegābhyām |
कृतवेगेभ्यः
kṛtavegebhyaḥ |
Genitivo |
कृतवेगस्य
kṛtavegasya |
कृतवेगयोः
kṛtavegayoḥ |
कृतवेगानाम्
kṛtavegānām |
Locativo |
कृतवेगे
kṛtavege |
कृतवेगयोः
kṛtavegayoḥ |
कृतवेगेषु
kṛtavegeṣu |