Sanskrit tools

Sanskrit declension


Declension of कृतवेतना kṛtavetanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतवेतना kṛtavetanā
कृतवेतने kṛtavetane
कृतवेतनाः kṛtavetanāḥ
Vocative कृतवेतने kṛtavetane
कृतवेतने kṛtavetane
कृतवेतनाः kṛtavetanāḥ
Accusative कृतवेतनाम् kṛtavetanām
कृतवेतने kṛtavetane
कृतवेतनाः kṛtavetanāḥ
Instrumental कृतवेतनया kṛtavetanayā
कृतवेतनाभ्याम् kṛtavetanābhyām
कृतवेतनाभिः kṛtavetanābhiḥ
Dative कृतवेतनायै kṛtavetanāyai
कृतवेतनाभ्याम् kṛtavetanābhyām
कृतवेतनाभ्यः kṛtavetanābhyaḥ
Ablative कृतवेतनायाः kṛtavetanāyāḥ
कृतवेतनाभ्याम् kṛtavetanābhyām
कृतवेतनाभ्यः kṛtavetanābhyaḥ
Genitive कृतवेतनायाः kṛtavetanāyāḥ
कृतवेतनयोः kṛtavetanayoḥ
कृतवेतनानाम् kṛtavetanānām
Locative कृतवेतनायाम् kṛtavetanāyām
कृतवेतनयोः kṛtavetanayoḥ
कृतवेतनासु kṛtavetanāsu