Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतवेतना kṛtavetanā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतवेतना kṛtavetanā
कृतवेतने kṛtavetane
कृतवेतनाः kṛtavetanāḥ
Vocativo कृतवेतने kṛtavetane
कृतवेतने kṛtavetane
कृतवेतनाः kṛtavetanāḥ
Acusativo कृतवेतनाम् kṛtavetanām
कृतवेतने kṛtavetane
कृतवेतनाः kṛtavetanāḥ
Instrumental कृतवेतनया kṛtavetanayā
कृतवेतनाभ्याम् kṛtavetanābhyām
कृतवेतनाभिः kṛtavetanābhiḥ
Dativo कृतवेतनायै kṛtavetanāyai
कृतवेतनाभ्याम् kṛtavetanābhyām
कृतवेतनाभ्यः kṛtavetanābhyaḥ
Ablativo कृतवेतनायाः kṛtavetanāyāḥ
कृतवेतनाभ्याम् kṛtavetanābhyām
कृतवेतनाभ्यः kṛtavetanābhyaḥ
Genitivo कृतवेतनायाः kṛtavetanāyāḥ
कृतवेतनयोः kṛtavetanayoḥ
कृतवेतनानाम् kṛtavetanānām
Locativo कृतवेतनायाम् kṛtavetanāyām
कृतवेतनयोः kṛtavetanayoḥ
कृतवेतनासु kṛtavetanāsu