| Singular | Dual | Plural |
Nominativo |
कृतवेतना
kṛtavetanā
|
कृतवेतने
kṛtavetane
|
कृतवेतनाः
kṛtavetanāḥ
|
Vocativo |
कृतवेतने
kṛtavetane
|
कृतवेतने
kṛtavetane
|
कृतवेतनाः
kṛtavetanāḥ
|
Acusativo |
कृतवेतनाम्
kṛtavetanām
|
कृतवेतने
kṛtavetane
|
कृतवेतनाः
kṛtavetanāḥ
|
Instrumental |
कृतवेतनया
kṛtavetanayā
|
कृतवेतनाभ्याम्
kṛtavetanābhyām
|
कृतवेतनाभिः
kṛtavetanābhiḥ
|
Dativo |
कृतवेतनायै
kṛtavetanāyai
|
कृतवेतनाभ्याम्
kṛtavetanābhyām
|
कृतवेतनाभ्यः
kṛtavetanābhyaḥ
|
Ablativo |
कृतवेतनायाः
kṛtavetanāyāḥ
|
कृतवेतनाभ्याम्
kṛtavetanābhyām
|
कृतवेतनाभ्यः
kṛtavetanābhyaḥ
|
Genitivo |
कृतवेतनायाः
kṛtavetanāyāḥ
|
कृतवेतनयोः
kṛtavetanayoḥ
|
कृतवेतनानाम्
kṛtavetanānām
|
Locativo |
कृतवेतनायाम्
kṛtavetanāyām
|
कृतवेतनयोः
kṛtavetanayoḥ
|
कृतवेतनासु
kṛtavetanāsu
|