Sanskrit tools

Sanskrit declension


Declension of कृतव्यधनी kṛtavyadhanī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative कृतव्यधनी kṛtavyadhanī
कृतव्यधन्यौ kṛtavyadhanyau
कृतव्यधन्यः kṛtavyadhanyaḥ
Vocative कृतव्यधनि kṛtavyadhani
कृतव्यधन्यौ kṛtavyadhanyau
कृतव्यधन्यः kṛtavyadhanyaḥ
Accusative कृतव्यधनीम् kṛtavyadhanīm
कृतव्यधन्यौ kṛtavyadhanyau
कृतव्यधनीः kṛtavyadhanīḥ
Instrumental कृतव्यधन्या kṛtavyadhanyā
कृतव्यधनीभ्याम् kṛtavyadhanībhyām
कृतव्यधनीभिः kṛtavyadhanībhiḥ
Dative कृतव्यधन्यै kṛtavyadhanyai
कृतव्यधनीभ्याम् kṛtavyadhanībhyām
कृतव्यधनीभ्यः kṛtavyadhanībhyaḥ
Ablative कृतव्यधन्याः kṛtavyadhanyāḥ
कृतव्यधनीभ्याम् kṛtavyadhanībhyām
कृतव्यधनीभ्यः kṛtavyadhanībhyaḥ
Genitive कृतव्यधन्याः kṛtavyadhanyāḥ
कृतव्यधन्योः kṛtavyadhanyoḥ
कृतव्यधनीनाम् kṛtavyadhanīnām
Locative कृतव्यधन्याम् kṛtavyadhanyām
कृतव्यधन्योः kṛtavyadhanyoḥ
कृतव्यधनीषु kṛtavyadhanīṣu