| Singular | Dual | Plural |
Nominative |
कृतव्यधनी
kṛtavyadhanī
|
कृतव्यधन्यौ
kṛtavyadhanyau
|
कृतव्यधन्यः
kṛtavyadhanyaḥ
|
Vocative |
कृतव्यधनि
kṛtavyadhani
|
कृतव्यधन्यौ
kṛtavyadhanyau
|
कृतव्यधन्यः
kṛtavyadhanyaḥ
|
Accusative |
कृतव्यधनीम्
kṛtavyadhanīm
|
कृतव्यधन्यौ
kṛtavyadhanyau
|
कृतव्यधनीः
kṛtavyadhanīḥ
|
Instrumental |
कृतव्यधन्या
kṛtavyadhanyā
|
कृतव्यधनीभ्याम्
kṛtavyadhanībhyām
|
कृतव्यधनीभिः
kṛtavyadhanībhiḥ
|
Dative |
कृतव्यधन्यै
kṛtavyadhanyai
|
कृतव्यधनीभ्याम्
kṛtavyadhanībhyām
|
कृतव्यधनीभ्यः
kṛtavyadhanībhyaḥ
|
Ablative |
कृतव्यधन्याः
kṛtavyadhanyāḥ
|
कृतव्यधनीभ्याम्
kṛtavyadhanībhyām
|
कृतव्यधनीभ्यः
kṛtavyadhanībhyaḥ
|
Genitive |
कृतव्यधन्याः
kṛtavyadhanyāḥ
|
कृतव्यधन्योः
kṛtavyadhanyoḥ
|
कृतव्यधनीनाम्
kṛtavyadhanīnām
|
Locative |
कृतव्यधन्याम्
kṛtavyadhanyām
|
कृतव्यधन्योः
kṛtavyadhanyoḥ
|
कृतव्यधनीषु
kṛtavyadhanīṣu
|