Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतव्यधनी kṛtavyadhanī, f.

Referência(s) (em inglês): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo कृतव्यधनी kṛtavyadhanī
कृतव्यधन्यौ kṛtavyadhanyau
कृतव्यधन्यः kṛtavyadhanyaḥ
Vocativo कृतव्यधनि kṛtavyadhani
कृतव्यधन्यौ kṛtavyadhanyau
कृतव्यधन्यः kṛtavyadhanyaḥ
Acusativo कृतव्यधनीम् kṛtavyadhanīm
कृतव्यधन्यौ kṛtavyadhanyau
कृतव्यधनीः kṛtavyadhanīḥ
Instrumental कृतव्यधन्या kṛtavyadhanyā
कृतव्यधनीभ्याम् kṛtavyadhanībhyām
कृतव्यधनीभिः kṛtavyadhanībhiḥ
Dativo कृतव्यधन्यै kṛtavyadhanyai
कृतव्यधनीभ्याम् kṛtavyadhanībhyām
कृतव्यधनीभ्यः kṛtavyadhanībhyaḥ
Ablativo कृतव्यधन्याः kṛtavyadhanyāḥ
कृतव्यधनीभ्याम् kṛtavyadhanībhyām
कृतव्यधनीभ्यः kṛtavyadhanībhyaḥ
Genitivo कृतव्यधन्याः kṛtavyadhanyāḥ
कृतव्यधन्योः kṛtavyadhanyoḥ
कृतव्यधनीनाम् kṛtavyadhanīnām
Locativo कृतव्यधन्याम् kṛtavyadhanyām
कृतव्यधन्योः kṛtavyadhanyoḥ
कृतव्यधनीषु kṛtavyadhanīṣu