Sanskrit tools

Sanskrit declension


Declension of कृतसंनाह kṛtasaṁnāha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसंनाहम् kṛtasaṁnāham
कृतसंनाहे kṛtasaṁnāhe
कृतसंनाहानि kṛtasaṁnāhāni
Vocative कृतसंनाह kṛtasaṁnāha
कृतसंनाहे kṛtasaṁnāhe
कृतसंनाहानि kṛtasaṁnāhāni
Accusative कृतसंनाहम् kṛtasaṁnāham
कृतसंनाहे kṛtasaṁnāhe
कृतसंनाहानि kṛtasaṁnāhāni
Instrumental कृतसंनाहेन kṛtasaṁnāhena
कृतसंनाहाभ्याम् kṛtasaṁnāhābhyām
कृतसंनाहैः kṛtasaṁnāhaiḥ
Dative कृतसंनाहाय kṛtasaṁnāhāya
कृतसंनाहाभ्याम् kṛtasaṁnāhābhyām
कृतसंनाहेभ्यः kṛtasaṁnāhebhyaḥ
Ablative कृतसंनाहात् kṛtasaṁnāhāt
कृतसंनाहाभ्याम् kṛtasaṁnāhābhyām
कृतसंनाहेभ्यः kṛtasaṁnāhebhyaḥ
Genitive कृतसंनाहस्य kṛtasaṁnāhasya
कृतसंनाहयोः kṛtasaṁnāhayoḥ
कृतसंनाहानाम् kṛtasaṁnāhānām
Locative कृतसंनाहे kṛtasaṁnāhe
कृतसंनाहयोः kṛtasaṁnāhayoḥ
कृतसंनाहेषु kṛtasaṁnāheṣu