Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतसंनाह kṛtasaṁnāha, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतसंनाहम् kṛtasaṁnāham
कृतसंनाहे kṛtasaṁnāhe
कृतसंनाहानि kṛtasaṁnāhāni
Vocativo कृतसंनाह kṛtasaṁnāha
कृतसंनाहे kṛtasaṁnāhe
कृतसंनाहानि kṛtasaṁnāhāni
Acusativo कृतसंनाहम् kṛtasaṁnāham
कृतसंनाहे kṛtasaṁnāhe
कृतसंनाहानि kṛtasaṁnāhāni
Instrumental कृतसंनाहेन kṛtasaṁnāhena
कृतसंनाहाभ्याम् kṛtasaṁnāhābhyām
कृतसंनाहैः kṛtasaṁnāhaiḥ
Dativo कृतसंनाहाय kṛtasaṁnāhāya
कृतसंनाहाभ्याम् kṛtasaṁnāhābhyām
कृतसंनाहेभ्यः kṛtasaṁnāhebhyaḥ
Ablativo कृतसंनाहात् kṛtasaṁnāhāt
कृतसंनाहाभ्याम् kṛtasaṁnāhābhyām
कृतसंनाहेभ्यः kṛtasaṁnāhebhyaḥ
Genitivo कृतसंनाहस्य kṛtasaṁnāhasya
कृतसंनाहयोः kṛtasaṁnāhayoḥ
कृतसंनाहानाम् kṛtasaṁnāhānām
Locativo कृतसंनाहे kṛtasaṁnāhe
कृतसंनाहयोः kṛtasaṁnāhayoḥ
कृतसंनाहेषु kṛtasaṁnāheṣu