| Singular | Dual | Plural |
Nominativo |
कृतसंनाहम्
kṛtasaṁnāham
|
कृतसंनाहे
kṛtasaṁnāhe
|
कृतसंनाहानि
kṛtasaṁnāhāni
|
Vocativo |
कृतसंनाह
kṛtasaṁnāha
|
कृतसंनाहे
kṛtasaṁnāhe
|
कृतसंनाहानि
kṛtasaṁnāhāni
|
Acusativo |
कृतसंनाहम्
kṛtasaṁnāham
|
कृतसंनाहे
kṛtasaṁnāhe
|
कृतसंनाहानि
kṛtasaṁnāhāni
|
Instrumental |
कृतसंनाहेन
kṛtasaṁnāhena
|
कृतसंनाहाभ्याम्
kṛtasaṁnāhābhyām
|
कृतसंनाहैः
kṛtasaṁnāhaiḥ
|
Dativo |
कृतसंनाहाय
kṛtasaṁnāhāya
|
कृतसंनाहाभ्याम्
kṛtasaṁnāhābhyām
|
कृतसंनाहेभ्यः
kṛtasaṁnāhebhyaḥ
|
Ablativo |
कृतसंनाहात्
kṛtasaṁnāhāt
|
कृतसंनाहाभ्याम्
kṛtasaṁnāhābhyām
|
कृतसंनाहेभ्यः
kṛtasaṁnāhebhyaḥ
|
Genitivo |
कृतसंनाहस्य
kṛtasaṁnāhasya
|
कृतसंनाहयोः
kṛtasaṁnāhayoḥ
|
कृतसंनाहानाम्
kṛtasaṁnāhānām
|
Locativo |
कृतसंनाहे
kṛtasaṁnāhe
|
कृतसंनाहयोः
kṛtasaṁnāhayoḥ
|
कृतसंनाहेषु
kṛtasaṁnāheṣu
|