Sanskrit tools

Sanskrit declension


Declension of कृतसापत्नीका kṛtasāpatnīkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतसापत्नीका kṛtasāpatnīkā
कृतसापत्नीके kṛtasāpatnīke
कृतसापत्नीकाः kṛtasāpatnīkāḥ
Vocative कृतसापत्नीके kṛtasāpatnīke
कृतसापत्नीके kṛtasāpatnīke
कृतसापत्नीकाः kṛtasāpatnīkāḥ
Accusative कृतसापत्नीकाम् kṛtasāpatnīkām
कृतसापत्नीके kṛtasāpatnīke
कृतसापत्नीकाः kṛtasāpatnīkāḥ
Instrumental कृतसापत्नीकया kṛtasāpatnīkayā
कृतसापत्नीकाभ्याम् kṛtasāpatnīkābhyām
कृतसापत्नीकाभिः kṛtasāpatnīkābhiḥ
Dative कृतसापत्नीकायै kṛtasāpatnīkāyai
कृतसापत्नीकाभ्याम् kṛtasāpatnīkābhyām
कृतसापत्नीकाभ्यः kṛtasāpatnīkābhyaḥ
Ablative कृतसापत्नीकायाः kṛtasāpatnīkāyāḥ
कृतसापत्नीकाभ्याम् kṛtasāpatnīkābhyām
कृतसापत्नीकाभ्यः kṛtasāpatnīkābhyaḥ
Genitive कृतसापत्नीकायाः kṛtasāpatnīkāyāḥ
कृतसापत्नीकयोः kṛtasāpatnīkayoḥ
कृतसापत्नीकानाम् kṛtasāpatnīkānām
Locative कृतसापत्नीकायाम् kṛtasāpatnīkāyām
कृतसापत्नीकयोः kṛtasāpatnīkayoḥ
कृतसापत्नीकासु kṛtasāpatnīkāsu