| Singular | Dual | Plural |
Nominativo |
कृतसापत्नीका
kṛtasāpatnīkā
|
कृतसापत्नीके
kṛtasāpatnīke
|
कृतसापत्नीकाः
kṛtasāpatnīkāḥ
|
Vocativo |
कृतसापत्नीके
kṛtasāpatnīke
|
कृतसापत्नीके
kṛtasāpatnīke
|
कृतसापत्नीकाः
kṛtasāpatnīkāḥ
|
Acusativo |
कृतसापत्नीकाम्
kṛtasāpatnīkām
|
कृतसापत्नीके
kṛtasāpatnīke
|
कृतसापत्नीकाः
kṛtasāpatnīkāḥ
|
Instrumental |
कृतसापत्नीकया
kṛtasāpatnīkayā
|
कृतसापत्नीकाभ्याम्
kṛtasāpatnīkābhyām
|
कृतसापत्नीकाभिः
kṛtasāpatnīkābhiḥ
|
Dativo |
कृतसापत्नीकायै
kṛtasāpatnīkāyai
|
कृतसापत्नीकाभ्याम्
kṛtasāpatnīkābhyām
|
कृतसापत्नीकाभ्यः
kṛtasāpatnīkābhyaḥ
|
Ablativo |
कृतसापत्नीकायाः
kṛtasāpatnīkāyāḥ
|
कृतसापत्नीकाभ्याम्
kṛtasāpatnīkābhyām
|
कृतसापत्नीकाभ्यः
kṛtasāpatnīkābhyaḥ
|
Genitivo |
कृतसापत्नीकायाः
kṛtasāpatnīkāyāḥ
|
कृतसापत्नीकयोः
kṛtasāpatnīkayoḥ
|
कृतसापत्नीकानाम्
kṛtasāpatnīkānām
|
Locativo |
कृतसापत्नीकायाम्
kṛtasāpatnīkāyām
|
कृतसापत्नीकयोः
kṛtasāpatnīkayoḥ
|
कृतसापत्नीकासु
kṛtasāpatnīkāsu
|