Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतसापत्नीका kṛtasāpatnīkā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतसापत्नीका kṛtasāpatnīkā
कृतसापत्नीके kṛtasāpatnīke
कृतसापत्नीकाः kṛtasāpatnīkāḥ
Vocativo कृतसापत्नीके kṛtasāpatnīke
कृतसापत्नीके kṛtasāpatnīke
कृतसापत्नीकाः kṛtasāpatnīkāḥ
Acusativo कृतसापत्नीकाम् kṛtasāpatnīkām
कृतसापत्नीके kṛtasāpatnīke
कृतसापत्नीकाः kṛtasāpatnīkāḥ
Instrumental कृतसापत्नीकया kṛtasāpatnīkayā
कृतसापत्नीकाभ्याम् kṛtasāpatnīkābhyām
कृतसापत्नीकाभिः kṛtasāpatnīkābhiḥ
Dativo कृतसापत्नीकायै kṛtasāpatnīkāyai
कृतसापत्नीकाभ्याम् kṛtasāpatnīkābhyām
कृतसापत्नीकाभ्यः kṛtasāpatnīkābhyaḥ
Ablativo कृतसापत्नीकायाः kṛtasāpatnīkāyāḥ
कृतसापत्नीकाभ्याम् kṛtasāpatnīkābhyām
कृतसापत्नीकाभ्यः kṛtasāpatnīkābhyaḥ
Genitivo कृतसापत्नीकायाः kṛtasāpatnīkāyāḥ
कृतसापत्नीकयोः kṛtasāpatnīkayoḥ
कृतसापत्नीकानाम् kṛtasāpatnīkānām
Locativo कृतसापत्नीकायाम् kṛtasāpatnīkāyām
कृतसापत्नीकयोः kṛtasāpatnīkayoḥ
कृतसापत्नीकासु kṛtasāpatnīkāsu