Sanskrit tools

Sanskrit declension


Declension of कृतस्वस्त्ययना kṛtasvastyayanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतस्वस्त्ययना kṛtasvastyayanā
कृतस्वस्त्ययने kṛtasvastyayane
कृतस्वस्त्ययनाः kṛtasvastyayanāḥ
Vocative कृतस्वस्त्ययने kṛtasvastyayane
कृतस्वस्त्ययने kṛtasvastyayane
कृतस्वस्त्ययनाः kṛtasvastyayanāḥ
Accusative कृतस्वस्त्ययनाम् kṛtasvastyayanām
कृतस्वस्त्ययने kṛtasvastyayane
कृतस्वस्त्ययनाः kṛtasvastyayanāḥ
Instrumental कृतस्वस्त्ययनया kṛtasvastyayanayā
कृतस्वस्त्ययनाभ्याम् kṛtasvastyayanābhyām
कृतस्वस्त्ययनाभिः kṛtasvastyayanābhiḥ
Dative कृतस्वस्त्ययनायै kṛtasvastyayanāyai
कृतस्वस्त्ययनाभ्याम् kṛtasvastyayanābhyām
कृतस्वस्त्ययनाभ्यः kṛtasvastyayanābhyaḥ
Ablative कृतस्वस्त्ययनायाः kṛtasvastyayanāyāḥ
कृतस्वस्त्ययनाभ्याम् kṛtasvastyayanābhyām
कृतस्वस्त्ययनाभ्यः kṛtasvastyayanābhyaḥ
Genitive कृतस्वस्त्ययनायाः kṛtasvastyayanāyāḥ
कृतस्वस्त्ययनयोः kṛtasvastyayanayoḥ
कृतस्वस्त्ययनानाम् kṛtasvastyayanānām
Locative कृतस्वस्त्ययनायाम् kṛtasvastyayanāyām
कृतस्वस्त्ययनयोः kṛtasvastyayanayoḥ
कृतस्वस्त्ययनासु kṛtasvastyayanāsu