| Singular | Dual | Plural |
Nominative |
कृतस्वस्त्ययना
kṛtasvastyayanā
|
कृतस्वस्त्ययने
kṛtasvastyayane
|
कृतस्वस्त्ययनाः
kṛtasvastyayanāḥ
|
Vocative |
कृतस्वस्त्ययने
kṛtasvastyayane
|
कृतस्वस्त्ययने
kṛtasvastyayane
|
कृतस्वस्त्ययनाः
kṛtasvastyayanāḥ
|
Accusative |
कृतस्वस्त्ययनाम्
kṛtasvastyayanām
|
कृतस्वस्त्ययने
kṛtasvastyayane
|
कृतस्वस्त्ययनाः
kṛtasvastyayanāḥ
|
Instrumental |
कृतस्वस्त्ययनया
kṛtasvastyayanayā
|
कृतस्वस्त्ययनाभ्याम्
kṛtasvastyayanābhyām
|
कृतस्वस्त्ययनाभिः
kṛtasvastyayanābhiḥ
|
Dative |
कृतस्वस्त्ययनायै
kṛtasvastyayanāyai
|
कृतस्वस्त्ययनाभ्याम्
kṛtasvastyayanābhyām
|
कृतस्वस्त्ययनाभ्यः
kṛtasvastyayanābhyaḥ
|
Ablative |
कृतस्वस्त्ययनायाः
kṛtasvastyayanāyāḥ
|
कृतस्वस्त्ययनाभ्याम्
kṛtasvastyayanābhyām
|
कृतस्वस्त्ययनाभ्यः
kṛtasvastyayanābhyaḥ
|
Genitive |
कृतस्वस्त्ययनायाः
kṛtasvastyayanāyāḥ
|
कृतस्वस्त्ययनयोः
kṛtasvastyayanayoḥ
|
कृतस्वस्त्ययनानाम्
kṛtasvastyayanānām
|
Locative |
कृतस्वस्त्ययनायाम्
kṛtasvastyayanāyām
|
कृतस्वस्त्ययनयोः
kṛtasvastyayanayoḥ
|
कृतस्वस्त्ययनासु
kṛtasvastyayanāsu
|