Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतस्वस्त्ययना kṛtasvastyayanā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतस्वस्त्ययना kṛtasvastyayanā
कृतस्वस्त्ययने kṛtasvastyayane
कृतस्वस्त्ययनाः kṛtasvastyayanāḥ
Vocativo कृतस्वस्त्ययने kṛtasvastyayane
कृतस्वस्त्ययने kṛtasvastyayane
कृतस्वस्त्ययनाः kṛtasvastyayanāḥ
Acusativo कृतस्वस्त्ययनाम् kṛtasvastyayanām
कृतस्वस्त्ययने kṛtasvastyayane
कृतस्वस्त्ययनाः kṛtasvastyayanāḥ
Instrumental कृतस्वस्त्ययनया kṛtasvastyayanayā
कृतस्वस्त्ययनाभ्याम् kṛtasvastyayanābhyām
कृतस्वस्त्ययनाभिः kṛtasvastyayanābhiḥ
Dativo कृतस्वस्त्ययनायै kṛtasvastyayanāyai
कृतस्वस्त्ययनाभ्याम् kṛtasvastyayanābhyām
कृतस्वस्त्ययनाभ्यः kṛtasvastyayanābhyaḥ
Ablativo कृतस्वस्त्ययनायाः kṛtasvastyayanāyāḥ
कृतस्वस्त्ययनाभ्याम् kṛtasvastyayanābhyām
कृतस्वस्त्ययनाभ्यः kṛtasvastyayanābhyaḥ
Genitivo कृतस्वस्त्ययनायाः kṛtasvastyayanāyāḥ
कृतस्वस्त्ययनयोः kṛtasvastyayanayoḥ
कृतस्वस्त्ययनानाम् kṛtasvastyayanānām
Locativo कृतस्वस्त्ययनायाम् kṛtasvastyayanāyām
कृतस्वस्त्ययनयोः kṛtasvastyayanayoḥ
कृतस्वस्त्ययनासु kṛtasvastyayanāsu