| Singular | Dual | Plural |
Nominativo |
कृतस्वस्त्ययना
kṛtasvastyayanā
|
कृतस्वस्त्ययने
kṛtasvastyayane
|
कृतस्वस्त्ययनाः
kṛtasvastyayanāḥ
|
Vocativo |
कृतस्वस्त्ययने
kṛtasvastyayane
|
कृतस्वस्त्ययने
kṛtasvastyayane
|
कृतस्वस्त्ययनाः
kṛtasvastyayanāḥ
|
Acusativo |
कृतस्वस्त्ययनाम्
kṛtasvastyayanām
|
कृतस्वस्त्ययने
kṛtasvastyayane
|
कृतस्वस्त्ययनाः
kṛtasvastyayanāḥ
|
Instrumental |
कृतस्वस्त्ययनया
kṛtasvastyayanayā
|
कृतस्वस्त्ययनाभ्याम्
kṛtasvastyayanābhyām
|
कृतस्वस्त्ययनाभिः
kṛtasvastyayanābhiḥ
|
Dativo |
कृतस्वस्त्ययनायै
kṛtasvastyayanāyai
|
कृतस्वस्त्ययनाभ्याम्
kṛtasvastyayanābhyām
|
कृतस्वस्त्ययनाभ्यः
kṛtasvastyayanābhyaḥ
|
Ablativo |
कृतस्वस्त्ययनायाः
kṛtasvastyayanāyāḥ
|
कृतस्वस्त्ययनाभ्याम्
kṛtasvastyayanābhyām
|
कृतस्वस्त्ययनाभ्यः
kṛtasvastyayanābhyaḥ
|
Genitivo |
कृतस्वस्त्ययनायाः
kṛtasvastyayanāyāḥ
|
कृतस्वस्त्ययनयोः
kṛtasvastyayanayoḥ
|
कृतस्वस्त्ययनानाम्
kṛtasvastyayanānām
|
Locativo |
कृतस्वस्त्ययनायाम्
kṛtasvastyayanāyām
|
कृतस्वस्त्ययनयोः
kṛtasvastyayanayoḥ
|
कृतस्वस्त्ययनासु
kṛtasvastyayanāsu
|