| Singular | Dual | Plural |
Nominative |
कृशानुगः
kṛśānugaḥ
|
कृशानुगौ
kṛśānugau
|
कृशानुगाः
kṛśānugāḥ
|
Vocative |
कृशानुग
kṛśānuga
|
कृशानुगौ
kṛśānugau
|
कृशानुगाः
kṛśānugāḥ
|
Accusative |
कृशानुगम्
kṛśānugam
|
कृशानुगौ
kṛśānugau
|
कृशानुगान्
kṛśānugān
|
Instrumental |
कृशानुगेन
kṛśānugena
|
कृशानुगाभ्याम्
kṛśānugābhyām
|
कृशानुगैः
kṛśānugaiḥ
|
Dative |
कृशानुगाय
kṛśānugāya
|
कृशानुगाभ्याम्
kṛśānugābhyām
|
कृशानुगेभ्यः
kṛśānugebhyaḥ
|
Ablative |
कृशानुगात्
kṛśānugāt
|
कृशानुगाभ्याम्
kṛśānugābhyām
|
कृशानुगेभ्यः
kṛśānugebhyaḥ
|
Genitive |
कृशानुगस्य
kṛśānugasya
|
कृशानुगयोः
kṛśānugayoḥ
|
कृशानुगानाम्
kṛśānugānām
|
Locative |
कृशानुगे
kṛśānuge
|
कृशानुगयोः
kṛśānugayoḥ
|
कृशानुगेषु
kṛśānugeṣu
|