Sanskrit tools

Sanskrit declension


Declension of कृशानुग kṛśānuga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृशानुगः kṛśānugaḥ
कृशानुगौ kṛśānugau
कृशानुगाः kṛśānugāḥ
Vocative कृशानुग kṛśānuga
कृशानुगौ kṛśānugau
कृशानुगाः kṛśānugāḥ
Accusative कृशानुगम् kṛśānugam
कृशानुगौ kṛśānugau
कृशानुगान् kṛśānugān
Instrumental कृशानुगेन kṛśānugena
कृशानुगाभ्याम् kṛśānugābhyām
कृशानुगैः kṛśānugaiḥ
Dative कृशानुगाय kṛśānugāya
कृशानुगाभ्याम् kṛśānugābhyām
कृशानुगेभ्यः kṛśānugebhyaḥ
Ablative कृशानुगात् kṛśānugāt
कृशानुगाभ्याम् kṛśānugābhyām
कृशानुगेभ्यः kṛśānugebhyaḥ
Genitive कृशानुगस्य kṛśānugasya
कृशानुगयोः kṛśānugayoḥ
कृशानुगानाम् kṛśānugānām
Locative कृशानुगे kṛśānuge
कृशानुगयोः kṛśānugayoḥ
कृशानुगेषु kṛśānugeṣu