Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृशानुग kṛśānuga, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृशानुगः kṛśānugaḥ
कृशानुगौ kṛśānugau
कृशानुगाः kṛśānugāḥ
Vocativo कृशानुग kṛśānuga
कृशानुगौ kṛśānugau
कृशानुगाः kṛśānugāḥ
Acusativo कृशानुगम् kṛśānugam
कृशानुगौ kṛśānugau
कृशानुगान् kṛśānugān
Instrumental कृशानुगेन kṛśānugena
कृशानुगाभ्याम् kṛśānugābhyām
कृशानुगैः kṛśānugaiḥ
Dativo कृशानुगाय kṛśānugāya
कृशानुगाभ्याम् kṛśānugābhyām
कृशानुगेभ्यः kṛśānugebhyaḥ
Ablativo कृशानुगात् kṛśānugāt
कृशानुगाभ्याम् kṛśānugābhyām
कृशानुगेभ्यः kṛśānugebhyaḥ
Genitivo कृशानुगस्य kṛśānugasya
कृशानुगयोः kṛśānugayoḥ
कृशानुगानाम् kṛśānugānām
Locativo कृशानुगे kṛśānuge
कृशानुगयोः kṛśānugayoḥ
कृशानुगेषु kṛśānugeṣu